Posts

Showing posts from May, 2020

Padma Puran - Sri Maha Lakshmi Ashtakam with Lyrics and Meaning । अथ श्री महालक्ष्म्यष्टकं

Image
Padma Puran - Sri Maha Lakshmi Ashtakam Lyrics with Meaning  in English and Hindi ।। श्री महालक्ष्म्यष्टकं ।। Shri Mahalakshmi ।। श्री महालक्ष्म्यष्टकं ।। इन्द्र उवाच नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्ते महालक्ष्मि नमोस्तु ते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि ।  सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रपुते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मा त:  महालक्ष्मि नमोऽस्तु ते ॥७॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मात:महालक्ष्मि नमोऽस्तु ते ॥८॥ महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ एककाले पठेन्

Sankatnashan Ganesh Stotra with meaning - Pranamya Shirsha Devam

Image
Narad Puran - Sankat-Nashan Ganapati Stotra Lyrics with Meaning in English and Hindi Pranamya Shirsha Devam  संकटनाशन-गणेश-स्तोत्र-प्रणम्य-शिरसा-देवं ।। संकटनाशनस्तोत्र ।। नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तवसन स्मरेन्नित्यं आयुः कामार्थसिध्दये ।।११ ।। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।२ ।। लम्बोदरं पञ्चमं च षष्टं  विकटमेव च। सप्तमं विघ्नराजं चं धूम्रवर्णम तथा अष्टमम् ।।३ ।। नवमं भालचन्द्रं च दशमं तु विनायकम्। एकादशं गणपतिं द्वादशं तु गजाननम् ।।४ ।। द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः। न च विघ्नभयं तस्य सर्वसिद्धिकरंभो।।५ ।। विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।६ ।। जपेद्गणतिस्तोत्रं  षड्भिर्मासैः  फलं लभेत्। संवत्सरेण सिद्धिदं च लभते नात्र संशयः ।।७।। अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।८।। ।। इति श्रीनारदपुराणे संकटनाशनग